ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 207.

       [179]  Rattiyā purime yāme        pubbajātimanussariṃ
              rattiyā majjhime yāme       dibbacakkhuṃ visodhayiṃ.
       [180]  Rattiyā pacchime yāme       tamokkhandhaṃ padālayiṃ
              tevijjā atha vuṭṭhāsiṃ        katā te anusāsanī.
       [181]  Sakkaṃva devā tidasā         saṅgāme aparājitaṃ
              purakkhatvā vihassāmi         tevijjāmhi anāsavā"ti
imā gāthā abhāsi.
      Tattha cittaṃ upaṭṭhapetvānāti bhāvanācittaṃ kammaṭṭhāne upaṭṭhapetvā. Kathaṃ?
Ekaggaṃ susamāhitaṃ paccavekkhathāti paṭipattiṃ 1- paccavekkhatha, saṅkhāre aniccantipi
dukkhantipi 2- anattātipi lakkhaṇattayaṃ vipassathāti attho. Idañca ovādakāle attano
aññesañca bhikkhunīnaṃ theriyādīnaṃ ovādassa anuvādavasena vuttaṃ, paṭācārānusāsaninti
paṭācārāya theriyā anusiṭṭhiṃ. "paṭācārāya sāsanan"tipi vā 3- pāṭho.
      Atha vuṭṭhāsinti tevijjābhāvappattito pacchā āsanato vuṭṭhāsiṃ. Ayampi
therī ekadivasaṃ paṭācārāya theriyā santike kammaṭṭhānaṃ sodhetvā attano vasanaṭṭhānaṃ
pavisitvā pallaṅkaṃ ābhujitvā nisīdi. "na tāvimaṃ pallaṅkaṃ bhindissāmi, yāva
me na anupādāya āsavehi cittaṃ vimuccatī"ti nicchayaṃ katvā sammasanaṃ ārabhitvā
anukkamena vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā abhiññāpaṭisambhidāparivāraṃ
arahattaṃ patvā ekūnavīsatiyā paccavekkhaṇañāṇāya 4- pavattāya "idānimhi katakiccā"ti
somanassajātā imā gāthā udānetvā pāde pasāresi aruṇuggamanavelāyaṃ. Tato
sammadeva vibhātāya rattiyā theriyā santikaṃ upagantvā imā gāthā paccudāhāsi.
Tena vuttaṃ "katā te anusāsanī"tiādi. Sesaṃ sabbaṃ heṭṭhā vuttanayameva.
                    Uttarātherīgāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. paṭipāṭiyā  2 cha.Ma. aniccātipi dukkhātipi
@3 i. vā-saddo na dissati  4 cha.Ma. paccavekkhaṇāñāṇāya



The Pali Atthakatha in Roman Character Volume 34 Page 207. http://84000.org/tipitaka/read/attha_page.php?book=34&page=207&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=4444&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=4444&pagebreak=1#p207


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]