ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 211.

Evaṃ nivattatī"ti nivattidhammassāpi akusalā, pavattidhammamaggepi hi te sammūḷhā,
kimaṅgaṃ 1- pana nivattidhammeti.
      Evaṃ pāsaṇḍavādānaṃ aniyyānikataṃ dassetvā idāni kaṃ nu uddissa
muṇḍāsīti pañhaṃ vissajjetuṃ "atthi sakyakule jāto"tiādi vuttaṃ. Tattha diṭṭhīnaṃ
samatikkamanti sabbāsaṃ diṭṭhīnaṃ samatikkamanupāyaṃ diṭṭhijālaviniveṭhanaṃ. 2- Sesaṃ
vuttanayameva.
                     Cālātherīgāthāvaṇṇanā niṭṭhitā.
                       -------------------
                   461. 3. Upacālātherīgāthāvaṇṇanā
      satimatītiādikā upacālāya theriyā gāthā. Tassā vatthu cālāya theriyā
vatthumhi vuttameva.
      Ayampi hi cālā viya pabbajitvā vipassanaṃ paṭṭhapetvā arahattaṃ patvā
udānentī:-
       [189] "satimatī cakkhumatī           bhikkhunī bhāvitindriyā
              paṭivijjhi padaṃ santaṃ         akāpurisasevitan"ti
imaṃ gāthaṃ abhāsi.
      Tattha satimatīti satisampannā, pubbabhāgena 3- paramena satinepakkena samannāgatā
hutvā pacchā ariyamaggassa bhāvitattā sativepullappattiyā uttamāya satiyā
samannāgatāti attho. Cakkhumatīti paññācakkhunā samannāgatā, ādito udayattha-
gāminiyā paññāya ariyāya nibbedhikāya samannāgatā hutvā paññāvepullappattiyā
@Footnote: 1 Sī.,i. kimaṅga  2 ka....viniveṭṭhanaṃ  3 cha.Ma. pubbabhāge



The Pali Atthakatha in Roman Character Volume 34 Page 211. http://84000.org/tipitaka/read/attha_page.php?book=34&page=211&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=4535&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=4535&pagebreak=1#p211


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]