ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 213.

       [193]  Dukkhaṃ dukkhasamuppādaṃ          dukkhassa ca atikkamaṃ
              ariyaṭṭhaṅgikaṃ maggaṃ           dukkhūpasamagāminaṃ.
       [194]  Tassāhaṃ vacanaṃ sutvā         vihariṃ sāsane ratā
              tisso vijjā anuppattā      kataṃ buddhassa sāsanaṃ.
       [195]  Sabbattha vihatā nandī         tamokkhandho padālito
              evaṃ jānāhi pāpima         nihato tvamasi antakā"ti
imā gāthā abhāsi.
      Tattha jātassa maraṇaṃ hotīti yasmā jātassa sattassa maraṇaṃ hoti, na
ajātassa. Na kevalaṃ maraṇameva, athakho jarārogādayo yattakā anatthā, sabbepi
te jātassa honti jātihetukā. Tenāha bhagavā "jātipaccayā jarāmaraṇaṃ sokaparideva-
dukkhadomanassupāyāsā sambhavantī"ti. 1- Tenevāha "hatthapādāna chedanan"ti hatthānaṃ
pādānaṃ ca chedanaṃ jātasseva hoti, na ajātassa. Hatthapādachedanāpadesena cettha
dvattiṃsakammakāraṇāpi dassitā evāti daṭṭhabbaṃ. Tenevāha "vadhabandhapariklesaṃ, jāto
dukkhaṃ nigacchatī"ti. Jīvitaviyojanamuṭṭhippahārādisaṅkhātaṃ vadhapariklesaṃ ceva
andubandhanādisaṅkhātaṃ bandhapariklesaṃ aññañca yaṅkiñci dukkhaṃ nāma taṃ sabbaṃ jāto
eva nigacchati, na ajāto, tasmā jātiṃ na rocemīti.
      Idāni jātiyā kāmānañca accantameva attanā samatikkantabhāvaṃ mūlato
paṭṭhāya dassentī "atthi sakyakule jāto"tiādimāha. Tattha aparājitoti kilesa-
mārādinā kenaci na parājito. Satthā hi sabbābhibhū sadevakaṃ lokaṃ aññadatthu
abhibhavitvā ṭhito, tasmā aparājito. Sesaṃ vuttanayattā uttānameva.
                    Upacālātherīgāthāvaṇṇanā niṭṭhitā.
                      Sattakanipātavaṇṇanā niṭṭhitā.
@Footnote: 1 vi.mahā. 4/1/1, abhi.vi. 35/225/161, khu.dha. 25/1/93



The Pali Atthakatha in Roman Character Volume 34 Page 213. http://84000.org/tipitaka/read/attha_page.php?book=34&page=213&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=4579&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=4579&pagebreak=1#p213


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]