ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 221.

      Evaṃ vuttaovādaṃ aṅkusaṃ katvā sañjātasaṃvego thero vihāraṃ gantvā
divāṭṭhāne nisinno vipassanaṃ vaḍḍhetvā arahattaṃ patvā attano paṭipattiṃ
paccavekkhitvā sañjātasomanasso mātu santikaṃ gantvā aññaṃ byākaronto:-
       [210] "uḷāraṃ vata me mātā        patodaṃ samavassari
              paramatthasañhitā gāthā        yathāpi anukampikā.
       [211]  Tassāhaṃ vacanaṃ sutvā         anusiṭṭhiṃ janettiyā
              dhammasaṃvegamāpādiṃ           yogakkhemassa pattiyā.
       [212]  Sohaṃ padhānapahitatto         rattindivamatandito
              mātarā codito santo       aphusiṃ santimuttaman"ti
imā tisso gāthā abhāsi.
      Atha therī attano vacanaṃ aṅkusaṃ katvā puttassa arahattappattiyā ārādhitacittā
tena bhāsitagāthā sayaṃ paccanubhāsi. Evaṃ tāpi therīgāthā nāma jātā.
      Tattha uḷāranti vipulaṃ mahantaṃ. Patodanti ovādapatodaṃ. Samavassarīti sammā
pavattesi vatāti yojanā. Ko pana so patodoti āha "paramatthasañhitā gāthā"ti.
Taṃ "mā su te vaḍḍha lokamhī"tiādigāthā sandhāya vadati. Yathāpi anukampikāti
yathā aññāpi anuggāhikā, evaṃ mayhaṃ mātā pavattinivattivibhāvanagāthāsaṅkhātaṃ
uḷāraṃ patodaṃ pājanadaṇḍakaṃ mama ñāṇavegasamuttejaṃ pavattesīti attho.
      Dhammasaṃvegamāpādinti ñāṇabhayāvahattā 1- ativiya mahantaṃ bhiṃsanaṃ saṃvegaṃ āpajjiṃ.
      Padhānapahitattoti catubbidhasammappadhānayogena nibbānaṃ paṭipesitacitto. Aphusiṃ
santimuttamanti anuttaraṃ santiṃ nibbānaṃ phusiṃ adhigacchinti attho.
                    Vaḍḍhamātutherīgāthāvaṇṇanā niṭṭhitā.
                       Navakanipātavaṇṇanā niṭṭhitā.
@Footnote: 1 Sī.,i....vahantaṃ



The Pali Atthakatha in Roman Character Volume 34 Page 221. http://84000.org/tipitaka/read/attha_page.php?book=34&page=221&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=4743&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=4743&pagebreak=1#p221


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]