ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 26.

Ācariyupajjhāyānaṃ vattaṃ dassetvā attano divāṭṭhāne pāde dhovitvā raho
nisinnā sadatthaṃ matthakaṃ pāpesi, tasmā tattha aññepi niyojentī avoca.
                    Visākhātherīgāthāvaṇṇanā niṭṭhitā.
                       -------------------
                    415. 14. Sumanātherīgāthāvaṇṇanā
      dhātuyo dukkhato disvātiādikā sumanāya theriyā gāthā.
      Tassā vatthu tissātheriyā vatthusadisaṃ. Imissāpi hi satthā obhāsaṃ
vissajjetvā purato nisinno viya attānaṃ dassetvā:-
       [14] "dhātuyo dukkhato disvā     mā jātiṃ punarāgami
             bhave chandaṃ virājetvā     upasantā carissasī"ti
imaṃ gāthamāha. Sā gāthā pariyosāne arahattaṃ pāpuṇi.
      Tattha dhātuyo dukkhato disvāti santatipariyāpannā 1- cakkhādidhātuyo itarāpi
ca udayabbayapaṭipīḷanādinā "dukkhā"ti ñāṇacakkhunā disvā. Mā jātiṃ punarāgamīti
puna jātiṃ āyatiṃ 2- punabbhavaṃ mā upagacchi. Bhave chandaṃ virājetvāti kāmabhavādike
sabbasmiṃ bhave taṇhāchandaṃ virāgasaṅkhātena maggena pajahitvā. Upasantā carissasīti
sabbaso pahīnakilesatāya nibbutā viharissasi.
      Ettha ca "dhātuyo dukkhato disvā"ti iminā dukkhānupassanāmukhena vipassanā
dassitā. "bhave chandaṃ virājetvā"ti iminā maggo, "upasantā carissasī"ti iminā
saupādisesā nibbānadhātu, "mā jātiṃ punarāgamī"ti iminā anupādisesā nibbānadhātu
dassitāti daṭṭhabbaṃ.
                     Sumanātherīgāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. sasantatipariyāpannā  2 Sī.,i. āyati



The Pali Atthakatha in Roman Character Volume 34 Page 26. http://84000.org/tipitaka/read/attha_page.php?book=34&page=26&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=553&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=553&pagebreak=1#p26


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]