ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 27.

                   416. 15. Uttarātherīgāthāvaṇṇanā
      kāyena saṃvutā āsintiādikā uttarāya theriyā gāthā.
      Tassāpi vatthu tissātheriyā vatthusadisaṃ. Sāpi hi sakyakulappasutā bodhisattassa
orodhabhūtā mahāpajāpatigotamiyā saddhiṃ nikkhantā obhāsagāthāya arahattaṃ patvā
pana:-
       [15] "kāyena saṃvutā āsiṃ         vācāya uda cetasā
             samūlaṃ taṇhamabbuyha           sītibhūtāmhi nibbutā"ti
udānavasena sayameva imaṃ gāthaṃ 1- abhāsi.
      Tattha kāyena saṃvutā āsinti kāyikena saṃvarena saṃvutā ahosiṃ. Vācāyāti
vācasikena saṃvarena saṃvutā āsinti yojanā, padadvayenāpi sīlasaṃvaramāha. Udāti
atha. Cetasāti samādhicittena, 2- etena vipassanābhāvanamāha. Samūlaṃ taṇhamabbuyhāti
samūlaṃ, 3- saha vā avijjāya taṇhaṃ uddharitvā. Avijjāya hi paṭicchāditādīnave
bhavattaye taṇhā uppajjati.
      Aparo nayo:- kāyena saṃvutāti sammākammantena sabbaso micchākammantassa
pahānā maggasaṃvareneva kāyena saṃvutā āsiṃ. Vācāyāti sammāvācāya sabbaso
micchāvācāya pahānā maggasaṃvareneva vācāya saṃvutā āsinti attho. Cetasāti
samādhinā. Cetosīsena hettha sammāsamādhi vutto, sammāsamādhiggahaṇeneva magga-
lakkhaṇena ekalakkhaṇā sammādiṭṭhiādayo maggadhammā gahitāva hontīti, maggasaṃvarena
abhijjhādikassa asaṃvarassa anavasesato pahānaṃ dassitaṃ hoti. Tenevāha "samūlaṃ
taṇhamabbuyhā"ti. Sītibhūtāmhi nibbutāti sabbaso kilesapariḷāhābhāvena sīti-
bhāvappattā anupādisesāya nibbānadhātuyā nibbutā amhīti.
                    Uttarātherīgāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. tameva gāthaṃ  2 Sī. adhicittena  3 cha.Ma. sānusayaṃ



The Pali Atthakatha in Roman Character Volume 34 Page 27. http://84000.org/tipitaka/read/attha_page.php?book=34&page=27&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=575&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=575&pagebreak=1#p27


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]