ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 272.

             Paṭisambhidā catasso         vimokkhāpi ca aṭṭhime
             chaḷabhiññā sacchikatā         kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena tā
eva gāthā paccudāhāsīti.
                    Ambapālītherīgāthāvaṇṇanā niṭṭhitā.
                       ------------------
                    468. 2. Rohiṇītherīgāthāvaṇṇanā
      samaṇāti bhoti supītiādikā rohiṇiyā theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī ito ekanavutikappe vipassissa bhagavato kāle kulagehe nibbattitvā
viññutaṃ patvā ekadivasaṃ bandhumatīnagare bhagavantaṃ piṇḍāya carantaṃ disvā pattaṃ
gahetvā pūvassa pūretvā bhagavato datvā pitisomanassajātā pañcapatiṭṭhitena vandi 1-.
Sā tena puññakammena devamanussesu saṃsarantī anukkamena upacitavimokkhasambhārā
hutvā imasmiṃ buddhuppāde vesāliyaṃ mahāvibhavassa brāhmaṇassa gehe nibbattitvā
rohiṇīti laddhanāmā viññutaṃ pattā satthari vesāliyaṃ viharante vihāraṃ gantvā
dhammaṃ sutvā sotāpannā hutvā mātāpitūnaṃ dhammaṃ desetvā sāsane pasādaṃ
uppādetvā te anujānāpetvā sayaṃ pabbajitvā vipassanāya kammaṃ karontī
nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2-:-
            "nagare bandhumatiyā          vipassissa mahesino
             piṇḍāya vicarantassa         pūvedāsimahaṃ tadā.
@Footnote: 1 Sī. vanditvā  2 imā gāthā apadāne na dissanti



The Pali Atthakatha in Roman Character Volume 34 Page 272. http://84000.org/tipitaka/read/attha_page.php?book=34&page=272&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=5827&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=5827&pagebreak=1#p272


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]