ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 279.

      Evaṃ so brāhmaṇo dhītuyā santike bhikkhūnaṃ guṇe sutvā pasannamānaso
dhītaraṃ pasaṃsanto "atthāya vatā"tiādimāha. Amhampīti amhākampi. Dakkhiṇanti
deyyadhammaṃ. Etthāti etesu samaṇesu. Yaññoti dānadhammo. Vipuloti vipulaphalo.
Sesaṃ vuttanayameva.
      Evaṃ brāhmaṇo saraṇesu sīlesu ca patiṭṭhito aparabhāge sañjātasaṃvego
pabbajitvā vipassanaṃ vaḍḍhetvā arahatte patiṭṭhāya attano paṭipattiṃ paccavekkhitvā
udānento "brahmabandhū"ti gāthamāha. Tassattho heṭṭhāvuttoyeva.
                     Rohiṇītherīgāthāvaṇṇanā niṭṭhitā.
                          -------------
                    469. 3. Cāpātherīgāthāvaṇṇanā
      laṭṭhihattho pure āsītiādikā cāpāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī anukkamena upacitakusalamūlā sambhatavimokkhasambhārā hutvā imasmiṃ
buddhuppāde vaṅkahārajanapade 1- aññatarasmiṃ migaluddakagāme jeṭṭhakamigaluddakassa dhītā
hutvā nibbatti, cāpātissā nāmaṃ ahosi. Tena ca samayena upako ājīvako
bodhimaṇḍato dhammacakkaṃ pavattetuṃ bārāṇasiṃ uddissa gacchantena satthārā samāgato
"vippasannāni kho te āvuso indriyāni, parisuddho chavivaṇṇo pariyodāto,
kaṃsi tvaṃ āvuso uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ
dhammaṃ rocesī"ti 2- pucchitvā:-
@Footnote: 1 cha.Ma. vaṅgahārajanapade. evamuparipi  2 vi.mahā. 4/11/11, Ma.mū. 12/285/246



The Pali Atthakatha in Roman Character Volume 34 Page 279. http://84000.org/tipitaka/read/attha_page.php?book=34&page=279&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=5976&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=5976&pagebreak=1#p279


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]