ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 288.

      Idāni tassa gamanaṃ anujānitvā gamanaṭṭhānaṃ jānituṃ "handa kho"ti gāthamāha.
      Itaro pubbe ahaṃ aniyyānikaṃ sāsanaṃ paggayha aṭṭhāsiṃ, idāni pana niyyānike
anantajinassa sāsane ṭhātukāmo, tasmā tassa santikaṃ gamissāmīti dassento
"ahumhā"tiādimāha. Tattha gaṇinoti gaṇadhaRā. Assamaṇāti na samitapāpā. Samaṇa-
māninoti samitapāpāti evaṃ saññino. Vicarimhāti pūraṇādīsu attānaṃ pakkhipitvā
vadati.
      Nerañjaraṃ patīti nerañjarāya nadiyā samīpe tassā tīre. Buddhoti abhisambodhiṃ
patto, abhisambodhiṃ patvā dhammaṃ desento sabbakālaṃ bhagavā tattheva vasīti
adhippāyena vadati.
      Vandanaṃ dāni me vajjāsīti mama vandanaṃ vadeyyāsi, mama vacanena lokanāthaṃ
anuttaraṃ vadeyyāsīti attho. Padakkhiṇañca katvāna, ādiseyyāsi dakkhiṇanti buddhaṃ
bhagavantaṃ tikkhattuṃ padakkhiṇaṃ katvāpi catūsu disāsu 1- vanditvā tato puññato mayhaṃ
pattidānaṃ dento padakkhiṇaṃ ādiseyyāsi buddhaguṇānaṃ sutapubbattā hetusampannatāya
ca evaṃ vadati. Etaṃ kho labbhaṃ amhehīti etaṃ padakkhiṇakaraṇaṃ puññaṃ amhehi
tava dātuṃ sakkā, na nivattanaṃ, pubbe viya kāmūpabhogo ca na sakkāti adhippāyo. 2-
Te vajjanti tava vandanaṃ vajjaṃ vakkhāmi.
      Soti kāḷo. Addasāsīti adakkhi.
      Satthudesanāyaṃ saccakathāya padhānattā tabbinimuttāya abhāvato "dukkhan"tiādi
vuttaṃ. Sesaṃ vuttanayameva.
                     Cāpātherīgāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. ṭhānesu  2 Ma. adhippāyo. tvañca meti tvaṃ cāpe



The Pali Atthakatha in Roman Character Volume 34 Page 288. http://84000.org/tipitaka/read/attha_page.php?book=34&page=288&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=6176&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=6176&pagebreak=1#p288


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]