ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 29.

                    418. 17. Dhammātherīgāthāvaṇṇanā
      piṇḍapātaṃ caritvānātiādikā dhammāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinitvā sambhatapuññasambhārā imasmiṃ buddhuppāde sāvatthiyaṃ kulaghare
nibbattitvā vayappattā paṭirūpasāmikassa gehaṃ gantvā 1- satthu sāsane
paṭiladdhasaddhā pabbajitukāmā hutvā sāmikena ananuññātā pacchā sāmike kālakate
pabbajitvā vipassanāya kammaṃ karontī ekadivasaṃ bhikkhāya caritvā vihāraṃ āgacchantī
paripatitvā tameva ārammaṇaṃ katvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ
patvā:-
       [17] "piṇḍapātaṃ caritvāna        daṇḍamādāya 2- dubbalā
             vedhamānehi gattehi       tattheva nipatiṃ chamā
             disvā ādīnavaṃ kāye      atha cittaṃ vimucci me"ti
udānavasena imaṃ gāthaṃ abhāsi.
      Tattha piṇḍapātaṃ caritvāna, daṇḍamādāya dubbalāti piṇḍapātatthāya yaṭṭhiṃ
upatthambhena nagare caritvā bhikkhāya āhiṇḍetvā. Chamāti chamāyaṃ bhūmiyaṃ, pādānaṃ
avasena 3- bhūmiyaṃ nipatinti attho. Disvā ādīnavaṃ kāyeti asubhānicca-
dukkhānattādīhi nānappakārehi sarīre dosaṃ paññācakkhunā disvā. Atha cittaṃ
vimucci meti ādīnavānupassanāya parato pavattehi nibbidānupassanādīhi
vikkhambhanavasena mama cittaṃ kilesehi vimuccitvā puna maggaphalehi yathākkamaṃ
samucchedavasena ceva paṭipassaddhivasena ca sabbaso vimucci vimuttaṃ, na dānissā
vimocetabbaṃ atthīti. Idameva cassā aññābyākaraṇaṃ ahosīti.
                     Dhammātherīgāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. gatā  2 cha.Ma.,i. daṇḍamolubbha  3 Ma. avahanena



The Pali Atthakatha in Roman Character Volume 34 Page 29. http://84000.org/tipitaka/read/attha_page.php?book=34&page=29&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=618&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=618&pagebreak=1#p29


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]