ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 298.

Tuvameveko sabbaññubuddho, diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ anusāsanato
tuvaṃ me satthā, ahañca khīṇāsavabrāhmaṇī bhagavā tuyhaṃ ure vāyāma 1- janitābhi-
jātitāya orasā, mukhato pavattadhammaghosena sāsanassa ca pamukhabhūtena ariyamaggena
jātattā mukhato jātā, niṭṭhitapariññātādikaraṇīyatāya katakiccā, sabbaso āsavānaṃ
khepitattā anāsavāti.
      Athassā satthā āgamanaṃ abhinandanto "tassā te svāgatan"ti gāthamāha.
Tassattho:- yā tvaṃ mayā adhigatadhammaṃ yāthāvato adhigacchi. Tassā te bhadde
sundari idha mama santike āgataṃ āgamanaṃ suāgataṃ. Tato eva taṃ adurāgataṃ
na durāgataṃ hoti. Kasmā? yasmā evaṃ hi dantā āyantīti, yathā tvaṃ sundari,
evaṃ hi uttamena ariyamaggadamathena dantā tato eva sabbadhi vītarāgā sabbesampi
saṃyojanānaṃ samucchinnattā visaṃyuttā katakiccā anāsavā satthu pādānaṃ vandikā
āgacchanti, tasmā tassā te svāgataṃ adurāgatanti yojanā.
                     Sundarītherīgāthāvaṇṇanā niṭṭhitā.
                      ---------------------
                 471. 5. Subhākammāradhītutherīgāthāvaṇṇanā
      daharāhantiādikā subhāya kammāradhītāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī anukkamena sambhāvitakusalamūlā 2- upacitavimokkhasambhārā sugatīsuyeva
saṃsarantī paripakkañāṇā hutvā imasmiṃ buddhuppāde rājagahe aññatarassa suvaṇṇakārassa
dhītā hutvā nibbatti, rūpasampattisobhāya subhātissā nāmaṃ ahosi. Sā anukkamena
@Footnote: 1 Sī. urasā manasā, i. ure tassā maṃ  2 Ma.,i. saṃropitakusalamūlā



The Pali Atthakatha in Roman Character Volume 34 Page 298. http://84000.org/tipitaka/read/attha_page.php?book=34&page=298&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=6387&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=6387&pagebreak=1#p298


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]