ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 30.

                    419. 18. Saṃghātherīgāthāvaṇṇanā
      hitvā ghare pabbajitvātiādikā saṃghāya theriyā gāthā.
      Tassā vatthu dhīrātheriyā vatthusadisaṃ. 1- Sā pana arahattaṃ pattā 1-:-
      [18] "hitvā ghare pabbajitvā        hitvā puttaṃ pasuṃ piyaṃ
            hitvā rāgañca dosañca        avijjañca virājiya
            samūlaṃ taṇhamabbuyha            upasantāmhi nibbutā"ti
gāthaṃ abhāsi.
      Tattha hitvāti chaḍḍetvā. Ghareti gehaṃ. Gharasaddo hi ekasmimpi
abhidheyye kadāci bahūsu bījaṃ viya ruḷhivasena voharīyati. Hitvā puttaṃ pasuṃ piyanti
piyāyitabbe putte ceva gomahisādike pasū ca tappaṭibaddhachandarāgappahānena pahāya.
Hitvā rāgañca dosañcāti rajjanasabhāvaṃ rāgaṃ dussanasabhāvaṃ dosañca ariyamaggena
samucchinditvā. Avijjañca virājiyāti sabbākusalesu pubbaṅgamaṃ mohañca
virājitvā maggena samugghāṭetvā iccevamattho. Sesaṃ vuttanayameva.
                     Saṃghātherīgāthāvaṇṇanā niṭṭhitā.
                      Ekakanipātavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1-1 cha.Ma. gāthā pana



The Pali Atthakatha in Roman Character Volume 34 Page 30. http://84000.org/tipitaka/read/attha_page.php?book=34&page=30&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=641&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=641&pagebreak=1#p30


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]