ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 308.

      Ajjaṭṭhamī pabbajitāti pabbajitā hutvā pabbajitato paṭṭhāya ajja aṭṭhamadivaso,
ito atīte aṭṭhamiyaṃ pabbajitāti attho. Saddhāti saddhāsampannā. Saddhammasobhanāti
saddhammādhigamena sobhanā.
      Bhujissāti dāsabhāvasadisānaṃ kilesānaṃ pahānena bhujissā. Kāmachandādi-
iṇāpagamena anaṇā.
      Imā kira tisso gāthā pabbajitvā aṭṭhame divase arahattaṃ patvā aññatarasmiṃ
rukkhamūle phalasamāpattiṃ samāpajjitvā nisinnaṃ theriṃ bhikkhunīnaṃ 1- dassetvā
pasaṃsantena bhagavatā vuttā.
      Atha sakko devānamindo taṃ pavattiṃ dibbena cakkhunā disvā "evaṃ satthārā
pasaṃsiyamānā ayaṃ therī yasmā devehi ca payirupāsitabbā"ti tāvadeva tāvatiṃsehi
devehi saddhiṃ upasaṅkamitvā abhivādetvā añjaliṃ paggayha aṭṭhāsi. Taṃ sandhāya
saṅgītikārehi vuttaṃ:-
            "taṃ sakko devasaṅghena        upasaṅkamma iddhiyā
             namassati bhūtapati             subhaṃ kammāradhītaran"ti.
      Tattha tīsu kāmabhavesu bhūtānaṃ sattānaṃ pati issaroti katvā bhūtapatīti laddhanāmo
sakko devarājā devasaṅghena saddhiṃ taṃ subhaṃ kammāradhītaraṃ attano deviddhiyā
upasaṅkamma namassati, pañcapatiṭṭhitena vandatīti attho.
                  Subhākammāradhītutherīgāthāvaṇṇanā niṭṭhitā.
                       Vīsatinipātavaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. bhikkhūnaṃ



The Pali Atthakatha in Roman Character Volume 34 Page 308. http://84000.org/tipitaka/read/attha_page.php?book=34&page=308&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=6612&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=6612&pagebreak=1#p308


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]