ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 338.

      Orundhatassa puttoti assa satthavāhassa putto mayi paṭibaddhacitto nāmena
giridāso nāma avarundhati attano pariggahabhāvena gehe karoti.
      Anurattā bhattāranti bhattāraṃ anuvattikā. 1- Tassāhaṃ viddesanamakāsinti tassa
bhattuno taṃ bhariyaṃ sapattiṃ viddesanakammaṃ 2- akāsiṃ. Yathā taṃ so kujjhati, evaṃ
paṭipajjiṃ.
      Yaṃ maṃ apakīritūna gacchantīti yaṃ dāsī viya sakkaccaṃ upaṭṭhahantiṃ maṃ tattha
tattha patino apakiritvā chaḍḍetvā anapekkhā apagacchanti. Etaṃ tassā mayhaṃ
tadā katassa paradārikakammassa sapattiṃ viddesanakammassa 3- ca nissandaphalaṃ. Tassapi
anto kato mayāti tassapi tathā anunayapāpakakammassa dāruṇassa pariyanto idāni
mayā aggamaggaṃ adhigacchantiyā kato, ito paraṃ kiñci dukkhaṃ natthīti. Yaṃ panettha
antarantarā na vibhattaṃ, taṃ vuttanayattā uttānatthameva.
                    Isidāsītherīgāthāvaṇṇanā niṭṭhitā.
                     Cattāḷīsanipātavaṇṇanā niṭṭhitā.
                        -----------------
@Footnote: 1 Sī. anurāgavatī  2 Sī.,i. bhariyaṃ paṭividdesanakammaṃ  3 Sī. paṭi...



The Pali Atthakatha in Roman Character Volume 34 Page 338. http://84000.org/tipitaka/read/attha_page.php?book=34&page=338&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=7255&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=7255&pagebreak=1#p338


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]