ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 34.

             Bhavābhave saṃsaritvā       sukkamūlena coditā
             amanāpaṃ na passāmi       somanassakataṃ phalaṃ.
             Iddhīsu ca vasī homi       dibbāya sotadhātuyā
             cetopariyañāṇassa        vasī homi mahāmune.
             Pubbenivāsaṃ jānāmi      dibbacakkhu visodhitaṃ
             sabbāsavaparikkhīṇā        natthi dāni punabbhavo.
             Atthadhammaniruttīsu         paṭibhāne tatheva ca
             ñāṇaṃ mama mahāvīra        uppannaṃ tava santike.
             Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ patvā pana sā sayampi udānavasena tāyeva gāthā abhāsi, idameva
      cassā aññābyākaraṇaṃ ahosīti.
                   Abhirūpanandātherīgāthāvaṇṇanā niṭṭhitā.
                      ---------------------
                    421. 2. Jentātherīgāthāvaṇṇanā
      ye ime satta bojjhaṅgātiādikā jentāya theriyā gāthā.
      Tassā atītaṃ paccuppannañca vatthu abhirūpanandāvatthusadisaṃ. Ayampana vesāliyaṃ
licchavirājakule nibbatti ayaṃ 1- viseso. Satthārā desitaṃ dhammaṃ sutvā desanāvasāne
arahattaṃ patvā attanā adhigataṃ visesaṃ paccavekkhitvā pitivasena:-
@Footnote: 1 cha.Ma. nibbattīti ayameva



The Pali Atthakatha in Roman Character Volume 34 Page 34. http://84000.org/tipitaka/read/attha_page.php?book=34&page=34&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=724&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=724&pagebreak=1#p34


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]