ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 41.

Ṭhapesi man"ti. Taṃ pañcasatadhanaṃ agghaṃ katvā negamo nigamavāsijano itthiratanabhāvena
anagghampi samānaṃ aḍḍhena agghaṃ nimittaṃ aḍḍhakāsīti samaññāvasena maṃ ṭhapesi,
tathā maṃ voharīti 1- attho.
      Atha nibbindahaṃ rūpeti evaṃ rūpūpajīvinī hutvā ṭhitā, atha pacchā sāsanaṃ
nissāya rūpe ahaṃ nibbindiṃ "itipi rūpaṃ aniccaṃ, itipidaṃ 2- rūpaṃ dukkhaṃ,
asubhan"ti passantī tattha ukkaṇṭhiṃ. Nibbindañca virajjahanti nibbindantī cāhaṃ
tato paraṃ virāgaṃ āpajjiṃ. Nibbindaggahaṇena cettha taruṇavipassanaṃ dasseti,
virāgaggahaṇena balavavipassanaṃ. "nibbindanto virajjati virāgā vimuccatī"ti
vuttaṃ hoti. 3- Mā puna jātisaṃsāraṃ, sandhāveyyaṃ punappunanti iminā
nibbindanavirajjanākāre nidasseti, tisso vijjātiādinā tesaṃ matthakappattiṃ, 4-
taṃ vuttanayameva.
                    Aḍḍhakāsītherīgāthāvaṇṇanā niṭṭhitā.
                     -----------------------
                    424. 5. Cittātherīgāthāvaṇṇanā
      kiñcāpi khomhi kisikātiādikā cittāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī ito catunavutikappe candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbatti, sā
ekadivasaṃ ekaṃ paccekasambuddhaṃ rukkhamūle nisinnaṃ disvā pasannamānasā naḷapupphehi
pūjaṃ katvā vanditvā añjaliṃ paggahetvā padakkhiṇaṃ katvā pakkāmi. Sā tena
puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde rājagahe gahapatimahāsāla-
kule nibbattitvā viññutaṃ patvā satthu rājagahappavesane paṭiladdhasaddhā pacchā
@Footnote: 1 ka. voharatīti  2 Ma.,i. iti  3 cha.Ma. hi vuttaṃ  4 Sī....ādinā sadatthaṃ katheti



The Pali Atthakatha in Roman Character Volume 34 Page 41. http://84000.org/tipitaka/read/attha_page.php?book=34&page=41&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=872&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=872&pagebreak=1#p41


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]