ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 43.

       [28]   Saṅghāṭiṃ nikkhipitvāna           pattakañca nikujjiya
              sele khambhesiṃ attānaṃ         tamokkhandhaṃ  padāliyā"ti
imā dve gāthā abhāsi.
      Tattha kiñcāpi khomhi kisikāti yadipi ahaṃ jarā jiṇṇā appamaṃsalohitabhāvena
kisasarīrā amhi. Gilānā bāḷhadubbalāti dhātvādivikārena 1- gilānā, teneva
gelaññena ativiya dubbalā. Daṇḍamolubbha gacchāmīti yattha katthaci gacchantī kattarayaṭṭhiṃ
ālambitvāva 2- gacchāmi. Pabbataṃ abhirūhiyāti evaṃ bhūtāpi vivekakāmatāya gijjhakūṭaṃ
pabbataṃ abhiruhitvā. Saṅghāṭiṃ nikkhipitvānāti santaruttarā eva hutvā yathā
saṃhataṃ aṃse ṭhapitaṃ saṅghāṭiṃ hatthapāse ṭhapetvā. Pattakañca nikujjiyāti mayhaṃ
valañjanamattikāpattaṃ adhomukhaṃ katvā ekamante ṭhapetvā. Sele khambhesiṃ attānaṃ,
tamokkhandhaṃ padāliyāti pabbate nisinnā iminā dīghena addhunā apadālitapubbaṃ
mohakkhandhaṃ padāletvā, teneva ca mohakkhandhapadālanena attānaṃ attabhāvaṃ khambhesiṃ,
mama santānaṃ āyatiṃ anupattidhammatāpādanena vikhambhesinti attho.
                     Cittātherīgāthāvaṇṇanā niṭṭhitā.
                       ------------------
                   425. 6. Mettikātherīgāthāvaṇṇanā
      kiñcāpi khomhi dukkhitātiādikā mettikāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinantī siddhatthassa bhagavato kāle gahapatikule nibbattitvā viññutaṃ patvā
satthu cetiye ratanapaṭimaṇḍitāya mekhalāya pūjaṃ akāsi. Sā tena puññakammena
@Footnote: 1 Ma.jaratādivikārena  2 Ma. yaṭṭhiṃ avalubbhitvāva



The Pali Atthakatha in Roman Character Volume 34 Page 43. http://84000.org/tipitaka/read/attha_page.php?book=34&page=43&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=916&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=916&pagebreak=1#p43


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]