ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 45.

Addhagatāti attho. Atha cittaṃ vimucci meti selamhi pāsāṇe nisinnā camhi,
atha tadanantaraṃ vīriyasamatāya sammadeva yojitattā maggapaṭipāṭiyā sabbehipi āsavehi
mama cittaṃ vimucci. Sesaṃ vuttanayameva.
                    Mettikātherīgāthāvaṇṇanā niṭṭhitā.
                       -------------------
                    426. 7. Mittātherīgāthāvaṇṇanā
      cātuddasiṃ pañcadasintiādikā aparāya mittāya 1- theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī vipassissa bhagavato kāle khattiyakule nibbattitvā viññutaṃ patvā
bandhumassa rañño antepurikā hutvā vipassissa bhagavato sāvikaṃ ekaṃ khīṇāsavattheriṃ
disvā pasannamānasā hutvā tassā hatthato pattaṃ gahetvā paṇītassa khādanīyabhojanīyassa
pūretvā mahagghena sāṭakayugena saddhiṃ adāsi. Sā tena puññakammena devamanussesu
saṃsarantī imasmiṃ buddhuppāde kapilavatthusmiṃ sakyarājakule nibbattitvā viññutaṃ
patvā satthu santike dhammaṃ sutvā paṭiladdhasaddhā upāsikā ahosi. Sā aparabhāge
mahāpajāpatiyā 2- santike pabbajitvā vipassanāya 3- kammaṃ karontī nacirasseva saha
paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4-:-
             "nagare bandhumatiyā            bandhumā nāma khattiyo
              tassa rañño ahaṃ 5- bhariyā     ekajjhaṃ cārayāmahaṃ. 6-
              Rahogatā nisīditvā           evaṃ cintesahaṃ tadā
              ādāya gamanīyaṃ hi            kusalaṃ natthi me kataṃ.
@Footnote: 1 Ma. mettāya  2 cha.Ma. mahāpajāpatigotamiyā  3 cha.Ma. katapubbakiccā vipassanāya
@4 khu.apa. 33/46/288  5 cha.Ma. ahuṃ. evamuparipi  6 ekaccaṃ vādayāmahaṃ (syā)



The Pali Atthakatha in Roman Character Volume 34 Page 45. http://84000.org/tipitaka/read/attha_page.php?book=34&page=45&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=959&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=959&pagebreak=1#p45


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]