ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 48.

                   Etaṃ hi aṭṭhaṅgikamāhuposathaṃ
                   buddhena dukkhantagunā pakāsitan"ti. 1-
      Devakāyābhinandinīti tatrūpapattiākaṅkhāvasena cātumahārājikādiṃ devakāyaṃ
abhipatthentī uposathaṃ upāgacchinti yojanā. Sājja ekena bhattenāti sā ahaṃ
ajja imasmiṃyeva divase ekena bhattabhojanakkhaṇena. Muṇḍā saṅghāṭipārutāti
muṇḍitakesā saṅghāṭipārutasarīrā ca hutvā pabbajitāti attho. Devakāyaṃ na
patthehanti aggamaggassāpi 2- adhigatattā kañci devanikāyaṃ ahaṃ na patthaye. Tenevāha
"vineyya hadaye daran"ti, cittagataṃ kilesadarathaṃ samucchedavasena vinetvāti attho.
Idameva cassā aññābyākaraṇaṃ ahosi.
                     Mittātherīgāthāvaṇṇanā niṭṭhitā.
                      --------------------
                   427. 8. Abhayamātutherīgāthāvaṇṇanā
      uddhaṃ pādatalātiādikā abhayamātāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave puññāni upacinantī
tissassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā ekadivasaṃ satthāraṃ
piṇḍāya carantaṃ disvā pasannamānasā pattaṃ gahetvā kaṭacchumattaṃ bhikkhaṃ adāsi.
Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde tādisena kamma-
nissandena ujjeniyaṃ padumavatī nāma nagarasobhinī ahosi. Rājā bimbisāro tassā
rūpasampattiādike guṇe sutvā purohitassa ācikkhi "ujjeniyaṃ kira padumavatī nāma
gaṇikā ahosi, tamahaṃ daṭṭhukāmomhī"ti. Purohito "sādhu devā"ti mantabalena
@Footnote: 1 khu.su. 25/403/410  2 cha.Ma. aggamaggassa



The Pali Atthakatha in Roman Character Volume 34 Page 48. http://84000.org/tipitaka/read/attha_page.php?book=34&page=48&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=1024&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=1024&pagebreak=1#p48


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]