ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 51.

      Tattha evaṃ viharamānāyāti evaṃ mama puttena abhayattherena "uddhaṃ pādatalā"ti-
ādinā dinne ovāde ṭhatvā sabbakāyaṃ asubhato disvā ekaggacittā tattha
bhūtupādāyabhede rūpadhamme tappaṭibaddhe vedanādike arūpadhamme pariggahetvā tattha
tilakkhaṇaṃ āropetvā aniccānupassanādivasena viharamānāya. Sabbo rāgo samūhatoti
vuṭṭhānagāminiyā vipassanāya maggena ghaṭitāya maggapaṭipāṭiyā aggamaggena sabbo
rāgo mayā samūhato samugghāṭito. Pariḷāho samucchinnoti tato eva sabbo
kilesapariḷāho sammadeva ucchinno, tassa ca samucchinnattā eva sītibhūtā
saupādisesāya nibbānadhātuyā nibbutā amhīti.
                    Abhayamātutherīgāthāvaṇṇanā niṭṭhitā.
                      ---------------------
                    428. 9. Abhayātherīgāthāvaṇṇanā
   abhaye bhiduro kāyotiādikā 1- abhayamātutheriyā sahāyikāya 1- abhayātheriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinantī sikhissa bhagavato kāle khattiyamahāsālakule nibbattitvā viññutaṃ patvā
aruṇarañño 2- aggamahesī ahosi. Rājā tassā ekadivasaṃ gandhasampannāni satta
uppalāni adāsi. Sā tāni gahetvā "kiṃ me 3- imehi pilandhantehi. 4- Yannūnāhaṃ
imehi bhagavantaṃ 5- pūjessāmī"ti cintetvā nisīdi. Bhagavā ca bhikkhācāravelāyaṃ rāja-
nivesanaṃ pāvisi. Sā bhagavantaṃ disvā pasannamānasā paccuggantvā tehi pupphehi
pūjetvā pañcapatiṭṭhitena vandi, sā tena puññakammena devamanussesu saṃsarantī
imasmiṃ buddhuppāde ujjeniyaṃ kulagehe nibbattitvā viññutaṃ patvā abhayamātuyā
sahāyikā hutvā tāya pabbajitāya tassā sinehena sayampi pabbajitvā tāya
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti  2 Sī. aruṇavato rañño  3 i. gahetvānime
@4 Sī. pinaddhehi, Ma. pilandhehi  5 Sī. taṃ bhagavantaṃ



The Pali Atthakatha in Roman Character Volume 34 Page 51. http://84000.org/tipitaka/read/attha_page.php?book=34&page=51&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=1088&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=1088&pagebreak=1#p51


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]