ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 56.

Cetaso santiṃ, citte avasavattinī"ti. Tattha cetaso santinti ariyamaggasamādhiṃ
sandhāyāha. Citte avasavattinīti vīriyasamatāya abhāvena mama bhāvanācitte na
vasavattinī. Sā kira ativiya paggahitavīriyā ahosi. Tassā me aṭṭhamī rattīti yato
paṭṭhāya ānandattherassa santike ovādaṃ paṭilabhiṃ, tato paṭṭhāya rattindivamatanditā
vipassanāya kammaṃ karontī rattiyaṃ catukkhattuṃ pañcakkhattuṃ vihārato nikkhamitvā
manasikāraṃ pavattentī visesaṃ anadhigantvā aṭṭhamiyaṃ rattiyaṃ vīriyasamataṃ labhitvā
maggapaṭipāṭiyā kilese khepesinti attho. Tena vuttaṃ "tassā me aṭṭhamī ratti,
yato taṇhā samūhatā"ti. Sesaṃ vuttanayameva.
                     Sāmātherīgāthāvaṇṇanā niṭṭhitā.
                       Dukanipātavaṇṇanā niṭṭhitā.
                         ---------------



The Pali Atthakatha in Roman Character Volume 34 Page 56. http://84000.org/tipitaka/read/attha_page.php?book=34&page=56&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=1197&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=1197&pagebreak=1#p56


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]