ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 62.

      Tattha sā bhikkhuniṃ upāgacchiṃ, yā me saddhāyikā ahūti yā mayā saddhātabbā
saddheyyavacanā ahosi, taṃ bhikkhuniṃ sā ahaṃ upagacchiṃ upasaṅkamiṃ, paṭācārātheriṃ
sandhāya vadati. "sā bhikkhunī upagacchi, yā me sādhayikā"tipi pāṭho, sā paṭācārā
bhikkhunī anukampāya maṃ upagacchi, yā mayhaṃ sadatthassa sādhikāti attho. Sā
me dhammamadesesi, khandhāyatanadhātuyoti sā paṭācārā therī "ime pañcakkhandhā,
imāni dvādasāyatanāni, imā aṭṭhārasa dhātuyo"ti khandhādike vibhajitvā 1- dassentī
mayhaṃ dhammaṃ desesi.
      Tassā dhammaṃ suṇitvānāti tassā paṭisambhidāppattāya theriyā santike
khandhādivibhāgapubbaṅgamaṃ ariyamaggaṃ pāpetvā desitaṃ saṇhaṃ sukhumaṃ vipassanādhammaṃ
sutvā. Yathā maṃ anusāsi sāti sā therī yathā maṃ anusāsi ovadi, tathā
paṭipajjantī paṭipattiṃ matthakaṃ pāpetvāpi sattāhaṃ ekapallaṅkena nisīdiṃ. Kathaṃ?
pītisukhasamappitāti jhānamayena pītisukhena samaṅgībhūtā. Aṭṭhamiyā pāde pasāresiṃ,
tamokkhandhaṃ padāliyāti anavasesaṃ mohakkhandhaṃ aggamaggena padāletvā aṭṭhame divase
pallaṅkaṃ bhindantī pāde pasāresiṃ, idameva vassā aññābyākaraṇaṃ ahosi.
                    Uttamātherīgāthāvaṇṇanā niṭṭhitā.
                       -------------------
                432. 3. Aparāuttamātherīgāthāvaṇṇanā 2-
      ye ime satta bojjhaṅgātiādikā aparāya uttamāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī vipassissa bhagavato kāle bandhumatīnagare kuladāsī hutvā nibbatti. Sā
@Footnote: 1 Ma. avirājetvā, i. virājetvā  2 ka. aññataRā...



The Pali Atthakatha in Roman Character Volume 34 Page 62. http://84000.org/tipitaka/read/attha_page.php?book=34&page=62&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=1313&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=1313&pagebreak=1#p62


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]