ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 67.

Āṇāpenti, taṃ taṃ disvāti yojanā. Tato cittaṃ samādhesiṃ, khalu tāya vanaṃ
gatāti khalūti avadhāraṇatthe nipāto. Tato hatthidassanato pacchā tāya hatthino
kiriyāya hetubhūtāya vanaṃ araññaṃ gatā cittaṃ samādhesiṃyeva. Kathaṃ? "ayampi nāma
tiracchānagato hatthī hatthidamakassa vasena damathaṃ gato, kasmā manussabhūtāya cittaṃ
purisadamakassa satthu vasena damathaṃ na gamissatī"ti saṃvegajātā vipassanaṃ vaḍḍhetvā
aggamaggasamādhinā mama cittaṃ samādhesiṃ accantasamādhānena sabbaso kilese khepesinti
attho.
                    Dantikātherīgāthāvaṇṇanā niṭṭhitā.
                       ------------------
                    434. 5. Ubbirītherīgāthāvaṇṇanā
      amma jīvātiādikā ubbiriyā theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ
pattā ekadivasaṃ mātāpitūsu maṅgalaṃ anubhavituṃ gehantaragatesu adutiyā sayaṃ gehe
ohīnā upakaṭṭhāya velāya bhagavato sāvakaṃ ekaṃ khīṇāsavattheraṃ gehadvārasamīpena
gacchantaṃ disvā bhikkhaṃ dātukāmā "bhante idha pavisathā"ti vatvā there gehaṃ
paviṭṭhe pañcapatiṭṭhitena theraṃ vanditvā gonakādīhi āsanaṃ paññāpetvā adāsi.
Nisīdi thero paññatte āsane. Sā pattaṃ gahetvā piṇḍapātassa pūretvā
therassa hatthe ṭhapesi. Thero anumodanaṃ katvā pakkāmi. Sā tena puññakammena
tāvatiṃsesu nibbattitvā tattha yāvatāyukaṃ uḷāradibbasampattiṃ anubhavitvā tato
cutā sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ gahapatimahāsālakule
nibbattitvā ubbirīti laddhanāmā abhirūpā dassanīyā pāsādikā ahosi. Sā



The Pali Atthakatha in Roman Character Volume 34 Page 67. http://84000.org/tipitaka/read/attha_page.php?book=34&page=67&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=1419&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=1419&pagebreak=1#p67


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]