ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 72.

Sokaparetāyāti yasmā sokena abhibhūtāya mayhaṃ dhītusokaṃ byapānudi anavasesato
nīhari, tasmā abbuhi vata me sallanti yojanā.
      Sājja abbūḷhasallāhanti sā ahaṃ ajja sabbaso uddhaṭataṇhāsallā tato eva
nicchātā parinibbutā. Muninti sabbaññubuddhaṃ taduppadesitaṃ maggaphalanibbānapabhedaṃ
navavidhalokuttaradhammañca tattha patiṭṭhitaṃ aṭṭhaariyapuggalasamūhasaṅkhātaṃ saṃghañca anutta-
rehi tehi yojanato sakalavaṭṭadukkhavināsanato ca saraṇaṃ tāṇaṃ leṇaṃ parāyananti upemi
upagacchāmi bujjhāmi sevāmi cāti attho.
                     Ubbirītherīgāthāvaṇṇanā niṭṭhitā.
                        -----------------
                    435. 6. Sukkātherīgāthāvaṇṇanā
      kiṃ me katā rājagahetiādikā sukkāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī vipassissa bhagavato kāle bandhumatīnagare kulagehe nibbattitvā viññutaṃ
pattā upāsikāhi saddhiṃ vihāraṃ gantvā satthu santike dhammaṃ sutvā paṭiladdhasaddhā
pabbajitvā bahussutā dhammadharā paṭibhānavatī ahosi. Sā tattha bahūni vassasahassāni
brahmacariyaṃ caritvā puthujjanakālakiriyameva katvā tusite nibbatti, tathā 1-
vipassissa bhagavato 1-, sikhissapi bhagavato, vessabhussapi bhagavato kāleti evaṃ tiṇṇaṃ
sammāsambuddhānaṃ sāsane sīlaṃ rakkhitvā bahussutā dhammadharā ahosi, tathā
kakusandhassa, konāgamanassa, kassapassa ca bhagavato sāsane pabbajitvā visuddhasīlā
bahussutā dhammakathikā ahosi.
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti



The Pali Atthakatha in Roman Character Volume 34 Page 72. http://84000.org/tipitaka/read/attha_page.php?book=34&page=72&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=1530&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=1530&pagebreak=1#p72


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]