ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 78.

       [56] "sukkā sukkehi dhammehi      vītarāgā samāhitā
             dhāreti antimaṃ dehaṃ        jetvā māraṃ savāhanan"ti
imaṃ gāthaṃ abhāsi.
      Tattha sukkāti sukkātherī attānameva paraṃ viya dasseti. Sukkehi dhammehīti
suparisuddhehi lokuttaradhammehi. Vītarāgā samāhitāti aggamaggena sabbaso vītarāgā
arahattaphalasamādhinā samāhitā. Sesaṃ vuttanayameva.
                     Sukkātherīgāthāvaṇṇanā niṭṭhitā.
                        ----------------
                    436. 7. Selātherīgāthāvaṇṇanā
      natthi nissaraṇaṃ loketiādikā selāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī haṃsavatīnagare kulagehe nibbattitvā viññutaṃ pattā mātāpitūhi samāna-
jātikassa kulaputtassa dinnā tena saddhiṃ bahūni vassasatāni sukhasaṃvāsaṃ vasitvā
tasmiṃ kālaṅkate sayampi addhagatā vayoanuppattā saṃvegajātā kiṃ kusalagavesinī
kālena kālaṃ ārāmena ārāmaṃ vihārena vihāraṃ anuvicarati "samaṇabrāhmaṇānaṃ
santike dhammaṃ sossāmī"ti. Sā ekadivasaṃ satthu bodhirukkhaṃ upasaṅkamitvā "yadi
buddho bhagavā asamo asamasamo appaṭipuggalo, dassetu me ayaṃ bodhi pāṭihāriyan"ti
nisīdi. Tassā tathā cittuppādasamanantarameva bodhi pajjali, sabbasovaṇṇamayā sākhā
upaṭṭhahiṃsu, sabbā disā virociṃsu. Sā taṃ pāṭihāriyaṃ disvā pasannamānasā
garucittīkāraṃ upaṭṭhapetvā sirasi añjaliṃ paggayha sattarattindivaṃ tattheva nisīdi.
Sattame divase uḷāraṃ pūjāsakkāraṃ akāsi. Sā tena puññakammena devamanussesu



The Pali Atthakatha in Roman Character Volume 34 Page 78. http://84000.org/tipitaka/read/attha_page.php?book=34&page=78&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=1659&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=1659&pagebreak=1#p78


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]