ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 8.

              Svāgataṃ vata me āsi      buddhaseṭṭhassa santike
              tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
              Paṭisambhidā catasso        vimokkhāpi ca aṭṭhime
              chaḷabhiññā sacchikatā        kataṃ buddhassa sāsanan"ti.
      Arahattaṃ patvā pana therī udānentī tameva gāthaṃ abhāsi, tenāyaṃ gāthā
tassā theriyā gāthā ahosi. Tattha theriyā vuttagāthāya anavaseso rāgo
pariggahitopi 1- aggamaggena tassa vūpasamassa adhippetattā. Rāgavūpasameneva cettha
sabbesaṃ kilesānampi vūpasamo vuttoti daṭṭhabbaṃ tadekaṭṭhatāya sabbesaṃ kilesadhammānaṃ
vūpasamasiddhito. Tathā hi vuccati:-
             "uddhaccavicikicchāhi         yo moho sahajo mato
              pahānekaṭṭhabhāvena        rāgena saraṇo 2- hi so"ti.
      Yathā cettha sabbesaṃ saṅkilesānaṃ vūpasamo vutto, evaṃ sabbathāpi tesaṃ
vūpasamo vuttoti veditabbaṃ pubbabhāge tadaṅgavasena, samathavipassanākkhaṇe vikkhambhana-
vasena, maggakkhaṇe samucchedavasena, phalakkhaṇe paṭippassaddhivasena vūpasamasiddhito.
Tena catubbidhassāpi pahānassa siddhi veditabbā. Tattha tadaṅgappahānena sīlasampadā-
siddhi, vikkhambhanapahānena samādhisampadāsiddhi, itare hi paññāsampadāsiddhi dassitā
hoti pahānābhisamayopasijjhanato. 3- Yathā bhāvanābhisamayaṃ sādheti tasmiṃ asati tadabhāvato,
tathā sacchikiriyābhisamayaṃ pariññābhisamayañca sādheti evāti. Caturābhisamayasiddhiyā tisso
sikkhā, paṭipattiyā tividhakalyāṇatā, satta visuddhiyo ca paripuṇṇā imāya gāthāya
pakāsitā hontīti veditabbaṃ. Aññatarā therī apaññātā nāmagottādivasena
apākaṭā, ekā therī lakkhaṇasampannā bhikkhunī imaṃ gāthaṃ abhāsīti adhippāyo.
                    Aññatarātherīgāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. pisaddo na dissati  2 Ma. saraṇe  3 Ma.,i. pahānābhisamayo ca sijjhanto



The Pali Atthakatha in Roman Character Volume 34 Page 8. http://84000.org/tipitaka/read/attha_page.php?book=34&page=8&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=168&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=168&pagebreak=1#p8


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]