ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 83.

      Tattha sattisūlūpamā kāmāti kāmā nāma yena adhiṭṭhitā, tassa sattassa
vinivijjhanato nissitasatti viya sūlaṃ viya ca 1- daṭṭhabbā. Khandhāti upādānakkhandhā.
Āsanti tesaṃ. Adhikuṭṭanāti chindanādhiṭṭhānā, accādānaṭṭhānanti attho. Yato
khandhe accādāya sattā kāmehi chejjabhejjaṃ pāpuṇanti. Yaṃ tvaṃ kāmaratiṃ brūsi,
aratī dāni sā mamāti pāpima tvaṃ yaṃ kāmaratiṃ ramitabbaṃ sevitabbaṃ katvā
vadasi, sā dāni mama niratijātikattā 2- mīḷhasadisā, na tāya mama koci attho
atthīti.
      Tattha kāraṇamāha "sabbattha vihatā nandī"tiādinā. Tattha evaṃ jānāhīti
"sabbaso pahīnataṇhāvijjā"ti maṃ jānāhi, tato eva balavidhamanavisayātikkamanehi
antaka lāmakācāra māra tvaṃ mayā nihato bādhito asi, na panāhaṃ tayā
bādhitabbāti attho.
      Evaṃ theriyā māro santajjito tatthevantaradhāyi. Therīpi phalasamāpattisukhena
andhavane divasabhāgaṃ vītināmetvā sāyaṇhe vasanaṭṭhānameva gatā.
                     Selātherīgāthāvaṇṇanā niṭṭhitā.
                        -----------------
                    437. 8. Somātherīgāthāvaṇṇanā
      yantaṃ isīhi pattabbantiādikā somāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī sikhissa bhagavato kāle khattiyamahāsālakule nibbattitvā viññutaṃ patvā
aruṇarañño 3- aggamahesī ahosīti sabbaṃ atītavatthu abhayattheriyā vatthusadisaṃ.
@Footnote: 1 Sī. nisitapītasattisūlā viya  2 Sī. aratijātikattā  3 Sī. aruṇavato rañño



The Pali Atthakatha in Roman Character Volume 34 Page 83. http://84000.org/tipitaka/read/attha_page.php?book=34&page=83&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=1768&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=1768&pagebreak=1#p83


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]