ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 164.

Kāmāvacarasagge brahmalokasampattiyo ca datvāpi pariyosāne
arahattaphaladāyakā apaṇṇakapaṭipadā nāma catūsu apāyesu pañcasu ca
nīcakulesu nibbattidāyakā sapaṇṇakapaṭipadā nāmāti imaṃ apaṇṇaka-
dhammadesanaṃ dassetvā uttariṃ cattāri saccāni soḷasahi ākārehi
pakāsesi. Catusaccapariyosāne sabbepi te pañcasatā upāsakā
sotāpattiphale patiṭṭhahiṃsu.
     Satthā imaṃ dhammadesanaṃ dassetvā dve vatthūni kathetvā
anusandhiṃ ghaṭetvā jātakaṃ samodhānetvā dassesi. Tasmiṃ samaye
bālasatthavāhaputto devadatto ahosi parisāpissa devadattaparisā
paṇḍitasatthavāhaputtaparisā buddhaparisā paṇḍitasatthavāhaputto pana
ahameva ahosīti desanaṃ niṭṭhāpesi.
                    Apaṇṇakajātakaṃ paṭhamaṃ.
                   -----------------
                      2 Vaṇṇupathajātakaṃ
     akilāsunoti idaṃ dhammadesanaṃ bhagavā sāvatthiyaṃ viharanto kathesi.
Kaṃ pana ārabbhāti. Ekaṃ ossaṭṭhaviriyaṃ bhikkhuṃ.
     Tathāgate kira sāvatthiyaṃ viharante eko sāvatthivāsiko kulaputto
jetavanaṃ gantvā satthu santike dhammadesanaṃ sutvā pasannacitto
kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā pabbajitvā upasampadāya
pañcavasso hutvā dve mātikā uggaṇhitvā vipassanācāraṃ



The Pali Atthakatha in Roman Character Volume 35 Page 164. http://84000.org/tipitaka/read/attha_page.php?book=35&page=164&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=3436&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=3436&pagebreak=1#p164


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]