ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 171.

Satthāpi dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānetvā
dassesi tasmiṃ samaye viriyaṃ anossajjitvā pāsāṇaṃ bhinditvā
mahājanassa udakadāyako cūḷupaṭṭhāko ayaṃ ossaṭṭhaviriyo bhikkhu
ahosi avasesā parisā idāni buddhaparisā jātā satthavāhajeṭṭhako
pana ahameva ahosīti imaṃ dhammadesanaṃ niṭṭhāpesi.
                    Vaṇṇupathajātakaṃ dutiyaṃ.
                   ----------------
                    3 Serivavāṇijajātakaṃ
     idha ce hi naṃ virādhesīti idaṃ dhammadesanaṃ bhagavā sāvatthiyaṃ viharanto
ekaṃ ossaṭṭhaviriyameva bhikkhuṃ ārabbha kathesi. Tañhi purimanayeneva
bhikkhūhi ānītaṃ disvā satthā āha bhikkhu tvaṃ evarūpe maggaphaladāyake
sāsane pabbajitvā viriyaṃ ossajjanto satasahassagghanikāya
kāñcanapātiyā parihīno serivabāṇijo viya ciraṃ socissasīti.
Bhikkhū tassatthassa āvibhāvanatthaṃ bhagavantaṃ yāciṃsu. Bhagavā bhavantarena
paṭicchannakāraṇaṃ pākaṭaṃ akāsi.
     Atīte ito pañcame kappe bodhisatto serivaraṭṭhe serivo
nāma kacchaputtabāṇijo ahosi. So serivanāmakena ekena
lolakacchaputtabāṇijena saddhiṃ vohāratthāya gacchanto nīlabāhaṃ nāma nadiṃ
uttaritvā ariṭṭhapuraṃ nāma nagaraṃ pavisanto nagaravīthiyo bhājetvā
attano pattavīthiyaṃ bhaṇḍaṃ vikkiṇanto vicari. Itaropi attano



The Pali Atthakatha in Roman Character Volume 35 Page 171. http://84000.org/tipitaka/read/attha_page.php?book=35&page=171&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=3580&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=3580&pagebreak=1#p171


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]