ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 175.

Satasahassagghanikaṃ suvaṇṇapātiṃ labhitvā tassā gahaṇatthāya viriyaṃ
akatvā tato parihīno anutappi evameva tvaṃpi imasmiṃ sāsane
paṭiyattasuvaṇṇapātisadisaṃ ariyamaggaṃ ossaṭṭhaviriyatāya anadhigacchanto
tato parihīno dīgharattaṃ anutappessasi sace pana viriyaṃ na ossajjissasi
paṇḍitavāṇijo suvaṇṇapātiṃ paṭilabhati viya mama sāsane navavidhaṃpi
lokuttaradhammaṃ paṭilabhissasīti.
     Evamassa satthā arahattena kūṭaṃ gaṇhanto imaṃ dhammadesanaṃ
dassetvā cattāri saccāni pakāsesi. Saccapariyosāne ossaṭṭhaviriyo
bhikkhu aggaphale arahatte patiṭṭhāsi. Satthāpi dve vatthūni kathetvā
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā bālavāṇijo devadatto
ahosi paṇḍitavāṇijo ahameva ahosīti desanaṃ niṭṭhāpesi.
                  Serivavāṇijajātakaṃ tatiyaṃ.
                  ------------------
                    4 Cullakaseṭṭhijātakaṃ
     appakenapi medhāvīti idaṃ dhammadesanaṃ bhagavā rājagahaṃ upanissāya
jīvakambavane viharanto cullapanthakattheraṃ ārabbha kathesi. Tassa
ambavane cullapanthakassa tāva uppatti ca pabbajjā ca kathetabbā.
Ayaṃ anupabbikathā.
     Rājagahe kira mahādhanaseṭṭhikulassa dhītā attano dāseneva
saddhiṃ santhavaṃ katvā aññepi me imaṃ kammaṃ jāneyyunti bhītā



The Pali Atthakatha in Roman Character Volume 35 Page 175. http://84000.org/tipitaka/read/attha_page.php?book=35&page=175&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=3662&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=3662&pagebreak=1#p175


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]