ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 189.

     Iti bhagavā na bhikkhave cullapanthako maṃ nissāya idāni dhammesu
dhammamahattaṃ patto pubbe pana bhogesupi bhogamahattaṃ pāpuṇīti evaṃ
imaṃ dhammadesanaṃ dassetvā dve vatthūni kathetvā anusandhiṃ ghaṭetvā
jātakaṃ samodhānesi tadā cūḷantevāsiko cullapanthako ahosi
cullakamahāseṭṭhī pana ahameva ahosīti.
                  Cullakaseṭṭhijātakaṃ catutthaṃ.
                    ---------------
                     5 Taṇḍulanāḷijātakaṃ
     kimagghatī taṇḍulanāḷikā cāti idaṃ satthā jetavane viharanto
loḷudāyittheraṃ ārabbha kathesi.
     Tasmiṃ samaye āyasmā dabbo mallaputto saṅghassa bhattuddesako
ahosi. Tasmiṃ pātova salākabhattādīni uddisamāne udāyittherassa
kadāci varabhattaṃ pāpuṇāti kadāci lāmakabhattaṃ. So lāmakabhattassa
pattadivase salākaggaṃ ākulaṃ karoti kiṃ dabbova salākaṃ dātuṃ
jānāti amhe na jānāmāti vadati. Tasmiṃ salākaggaṃ ākulaṃ
karonte handadāni tvaṃeva salākaṃ dehīti salākapacchiṃ
adaṃsu. Tato paṭṭhāya so saṅghassa salākaṃ adāsi. Dadanto ca
pana idaṃ varabhattanti vā lāmakabhattanti vā asukavassagge varabhattaṃ
ṭhitaṃ asukavassagge lāmakabhattanti vā na jānāti ṭhitikaṃ karontopi
asukavassagge ṭhitikāti na sallakkheti. Bhikkhūnaṃ ṭhitavelāya imasmiṃ



The Pali Atthakatha in Roman Character Volume 35 Page 189. http://84000.org/tipitaka/read/attha_page.php?book=35&page=189&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=3952&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=3952&pagebreak=1#p189


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]