ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 193.

        Assapañcasatetāni ekā taṇḍulanāḷikāti.
     Taṃ sutvā amaccā pāṇiṃ paharitvā hasamānā mayaṃ pubbe paṭhaviñca
rajjañca anagghanti saññino ahumhā evaṃ mahantaṃ kira sarājakaṃ
bārāṇasirajjaṃ taṇḍulanāḷimattaṃ agghati aho agghāpanikassa sampadā
kahaṃ ettakaṃ kālaṃ agghāpaniko ṭhitosi amhākaṃ raññoeva
anucchavikoti parihāsamakaṃsu. Tasmiṃ kāle rājā lajjito
taṃ bālaṃ nikkaḍḍhāpetvā bodhisattasseva agghāpanikaṭṭhānaṃ adāsi.
Bodhisatto yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā dassetvā dve vatthūni kathetvā
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā gāmikabālaagghāpaniko
loḷudāyī ahosi paṇḍitaagghāpaniko ahameva ahosīti desanaṃ niṭṭhāpesi.
                  Taṇḍulanāḷijātakaṃ pañcamaṃ.
                 ---------------------
                     6 Devadhammajātakaṃ
     hiriottappasampannāti idaṃ bhagavā jetavane viharanto aññataraṃ
bahubhaṇḍaṃ bhikkhuṃ ārabbha kathesi.
     Sāvatthivāsī kireko kuṭumbiko bhariyāya kālakatāya pabbaji.
So pabbajanto attano pariveṇañca aggisālañca bhaṇḍagabbhañca
kāretvā bhaṇḍagabbhaṃ sappitaṇḍulādīnaṃ pūretvā pabbaji



The Pali Atthakatha in Roman Character Volume 35 Page 193. http://84000.org/tipitaka/read/attha_page.php?book=35&page=193&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=4035&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=4035&pagebreak=1#p193


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]