ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 207.

Tvaṃ maṃ posa bharassu vāsehīti. Aññepi devo posetīti aññe
hatthibandhādayo manusse hatthiassādayo tiracchānagate ca bahujane
devo poseti. Kiñca devo sakaṃ pajanti ettha pana kiñcāti
garahatthe ca anuggahatthe ca nipāto. Sakaṃ pajaṃ attano puttaṃ
maṃ devo na posetīti ovadanto garahati nāma. Aññe bahū
jane posetīti vadanto anuggaṇhāti nāma. Iti bodhisatto
garahantopi kiñca devo sakaṃ pajanti āha.
     Rājā bodhisattassa ākāse nisīditvā evaṃ dhammaṃ desentassa
sutvā ehi tāta taṃ ahameva posessāmīti hatthaṃ pasāresi.
Hatthasahassaṃ pasārayittha. Bodhisatto aññassa hatthe anotaritvā
raññova hatthe otaritvā aṅke nisīdi. Rājā tassa uparajjaṃ
datvā mātaraṃ aggamahesiṃ akāsi. So pitu accayena kaṭṭhabāhanarājā
nāma hutvā dhammena rajjaṃ kāretvā yathākammaṅgato.
     Satthā kosalarañño idaṃ dhammadesanaṃ āharitvā dve vatthūni
dassetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā mātā
mahāmāyādevī ahosi pitā suddhodanamahārājā kaṭṭhabāhanarājā
pana ahameva ahosīti.
                   Kaṭṭhahārijātakaṃ sattamaṃ.
                -----------------------



The Pali Atthakatha in Roman Character Volume 35 Page 207. http://84000.org/tipitaka/read/attha_page.php?book=35&page=207&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=4323&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=4323&pagebreak=1#p207


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]