ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 209.

So tassa yaso nipphanno sopi seṭṭhaṭṭhena brahmacariyaṃ nāma.
Tenāha vipakkabrahmacariyosmīti. Evaṃ jānāhi gāmanīti katthaci
gāmikapurisopi gāmajeṭṭhakopi gāmani idha pana sabbajanajeṭṭhakaṃ
attānaṃ sandhāyāha ambho gāmani tvaṃ etaṃ kāraṇaṃ evaṃ
jānāhi ācariyaṃ nissāya bhātikasataṃ atikkamitvā idaṃ mahārajjaṃ
pattosmīti udānaṃ udānesi.
     Tasmiṃ pana rajjaṃ sampatte sattaṭṭhadivasaccayena sabbe bhātaro
attano vasanaṭṭhānaṃ gatā. Gāmanirājā dhammena rajjaṃ kāretvā
yathākammaṅgato. Bodhisattopi puññāni katvā yathākammaṅgato.
     Satthā idaṃ dhammadesanaṃ āharitvā dassetvā saccāni
pakāsesi. Saccapariyosāne ossaṭṭhaviriyo bhikkhu arahatte
patiṭṭhitoti. Satthā dve vatthūni kathetvā anusandhiṃ ghaṭetvā
jātakaṃ samodhānesi tadā gāmanirājā ānando ācariyo pana
ahamevāti.
                    Gāmanijātakaṃ aṭṭhamaṃ.
                  -------------------



The Pali Atthakatha in Roman Character Volume 35 Page 209. http://84000.org/tipitaka/read/attha_page.php?book=35&page=209&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=4360&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=4360&pagebreak=1#p209


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]