ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 216.

Sukhaṃ setiyeva evarūpo pana puggalo sukhaṃ gacchati tiṭṭhati nisīdati
sayati sabbiriyāpathesu sukhappattova hoti. Kāmesu anapekkhavāti
vatthukāmakilesakāmesu apekkhāvirahito vigatacchandarāgo nittaṇho
evarūpo puggalo sabbiriyāpathesu sukhaṃ viharati mahārājāti.
     Rājā dhammadesanaṃ sutvā tuṭṭhamānaso vanditvā nivesanameva
gato. Antevāsikopi ācariyaṃ vanditvā himavantameva gato.
Bodhisatto pana tattheva viharanto aparihīnajjhāno kālaṃ katvā
brahmaloke nibbatti.
     Satthā idaṃ dhammadesanaṃ āharitvā dassetvā dve vatthūni
kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā antevāsiko
bhaddiyatthero ahosi gaṇasatthā pana ahamevāti.
                   Sukhavihārijātakaṃ dasamaṃ.
                   Apaṇṇakavaggo paṭhamo.
                 ---------------------



The Pali Atthakatha in Roman Character Volume 35 Page 216. http://84000.org/tipitaka/read/attha_page.php?book=35&page=216&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=4498&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=4498&pagebreak=1#p216


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]