ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 221.

Dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā
kāḷo devadatto ahosi parisāpissa devadattaparisā lakkhaṇo
sārīputto parisāpissa buddhaparisā mātā rāhulamātā ahosi
pitā pana ahameva ahosīti.
                    Lakkhaṇajātakaṃ paṭhamaṃ.
                   ----------------
                     2 Nigrodhamigajātakaṃ
     nigrodhameva seveyyāti imaṃ satthā jetavane viharanto
kumārakassapattherassa mātaraṃ bhikkhuniṃ ārabbha kathesi.
     Sā kira rājagahanagare mahāvibhavassa seṭṭhino dhītā ahosi
ussannakusalamūlā parimadditasaṅkhārā pacchimabhavikasattā. Antokūṭe
padīpo viya tassā hadaye arahattūpanissayo jalati. Atha sā
attānaṃ jānanakālato paṭṭhāya gehe anabhiratā pabbajitukāmā
hutvā mātāpitaro āha ammatātā mayhaṃ gharāvāse cittaṃ
nābhiramati ahaṃ niyyānike buddhasāsane pabbajitukāmā pabbājetha
manti. Amma kiṃ vadesi imaṃ kulaṃ bahuvibhavaṃ tvañca amhākaṃ
ekadhītā na labbhā tayā pabbajitunti. Sā punappunaṃ yācitvāpi
mātāpitūnaṃ santikā pabbajjaṃ alabhamānā cintesi hotu patikulaṃ
gatā sāmikaṃ ārādhetvā pabbajissāmīti. Sā vayappattā patikulaṃ
gantvā sīlavatī kalyāṇadhammā agāraṃ ajjhāvasi. Athassā



The Pali Atthakatha in Roman Character Volume 35 Page 221. http://84000.org/tipitaka/read/attha_page.php?book=35&page=221&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=4592&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=4592&pagebreak=1#p221


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]