ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 233.

Paṇṇasaññaṃ atikkamanakamigo nāma natthi. Ayaṃ kira nesaṃ bodhisattato
laddhaovādo. Evaṃ migagaṇaṃ ovaditvā bodhisatto yāvatāyukaṃ
ṭhatvā saddhiṃ migehi yathākammaṅgato. Rājāpi bodhisattassa ovāde
ṭhatvā puññāni katvā yathākammaṅgato.
     Satthā na bhikkhave idānevāhaṃ theriyā ca kumārakassapassa
ca avassayo jāto pubbepi avassayoyevāti imañca dhammadesanaṃ
āharitvā catussaccadesanaṃ vinivaṭṭetvā dve vatthūni kathetvā anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi tadā sākhamigo devadatto ahosi
parisāpissa devadattaparisāva migadhenu therī ahosi putto kumārakassapo
rājā ānando nigrodhamigarājā pana ahameva ahosīti.
                    Nigrodhajātakaṃ dutiyaṃ.
                     ------------
                      3 Kaṇḍinajātakaṃ
     dhiratthu kaṇḍinaṃ sallanti idaṃ satthā jetavane viharanto
purāṇadutiyikappalobhanaṃ ārabbha kathesi.
     Taṃ aṭṭhanipāte indriyajātake āvibhavissati. Bhagavā pana
taṃ bhikkhuṃ etadavoca bhikkhu pubbepi tvaṃ etaṃ mātugāmaṃ nissāya
jīvitakkhayaṃ patvā vitacchikesu aṅgāratalesu pakkosīti. Bhikkhū
tassatthassāvibhāvatthāya bhagavantaṃ yāciṃsu. Bhagavā bhavantarena



The Pali Atthakatha in Roman Character Volume 35 Page 233. http://84000.org/tipitaka/read/attha_page.php?book=35&page=233&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=4838&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=4838&pagebreak=1#p233


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]