ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 241.

Na kiratthi rasehi pāpiyo āvāsehi vā santhavehi vāti āha. Idāni
nesaṃ pāpiyabhāvaṃ dassento vātamiganti ādimāha. Tattha gahananissitanti
gahanaṭṭhānanissitaṃ. Idaṃ vuttaṃ hoti passatha rasānaṃ pāpiyabhāvaṃ idaṃ
nāma araññāyatane gahananissitaṃ vātamigaṃ sañjayo uyyānapālo
madhurasehi attano vasaṃ ānesi sabbathāpi sachandarāgaparibhogehi
rasehi nāma aññaṃ pāpataraṃ lāmakataraṃ natthīti rasataṇhāya ādīnavaṃ
kathesi kathetvā ca pana taṃ migaṃ araññameva pesesi.
     Satthā na bhikkhave sā vaṇṇadāsī idāneva etaṃ rasataṇhāya
bandhitvā attano vase karoti pubbepi akāsiyevāti idaṃ dhammadesanaṃ
āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā sañjayo
ayaṃ vaṇṇadāsī ahosi vātamigo cūḷapiṇḍapātiko bārāṇasirājā
pana ahameva ahosīti.
                   Vātamigajātakaṃ catutthaṃ.
                      ----------
                      5 Kharādiyajātakaṃ
     aṭṭhakhuraṃ kharādiyeti idaṃ satthā jetavane viharanto aññataraṃ
dubbacabhikkhuṃ ārabbha kathesi.
     So kira bhikkhu dubbaco ovādaṃ na gaṇhāti. Atha naṃ
satthā pucchi saccaṃ kira tvaṃ bhikkhu dubbaco ovādaṃ na gaṇhasīti.
Saccaṃ bhagavāti. Satthā pubbepi tvaṃ dubbacatāya paṇḍitānaṃ ovādaṃ



The Pali Atthakatha in Roman Character Volume 35 Page 241. http://84000.org/tipitaka/read/attha_page.php?book=35&page=241&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=5000&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=5000&pagebreak=1#p241


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]