ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 243.

     Atha naṃ dubbacamigaṃ pāsena bandhaṃ luddo māretvā maṃsaṃ ādāya
pakkāmi.
     Satthāpi na tvaṃ bhikkhu idāneva dubbaco pubbepi dubbacoyevāti
idaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi
tadā bhāgineyyamigo dubbacabhikkhu ahosi bhaginī uppalavaṇṇā ovādakamigo
pana ahameva ahosīti.
                   Kharādiyajātakaṃ pañcamaṃ.
                     ------------
                    6 Tipallatthamigajātakaṃ
     migantipallatthanti idaṃ satthā kosambiyaṃ badarikārāme viharanto
sikkhākāmaṃ rāhulattheraṃ ārabbha kathesi.
     Ekasmiṃ hi kāle satthari āḷavīnagaraṃ upanissāya aggāḷave
cetiye viharante bahū upāsakā ca upāsikā ca bhikkhū ca bhikkhuniyo
ca vihāraṃ dhammassavanatthāya gacchanti. Divā dhammassavanaṃ hoti.
Gacchante ca pana kāle upāsikā ca bhikkhuniyo ca na gacchiṃsu. Bhikkhū
ceva upāsakā ca ahesuṃ. Tato paṭṭhāya rattiṃ dhammassavanaṃ jātaṃ.
Dhammassavanapariyosāne therā bhikkhū attano attano vasanaṭṭhānāni
gacchanti daharā upāsakehi saddhiṃ upaṭṭhānasālāyaṃ sayanti.
Tesu niddaṃ upagatesu ekacce gharugharupassāsā kākacchamānā dante
khādantā nipajjiṃsu ekacce muhuttaṃ niddāyitvā uṭṭhahiṃsu. Tesaṃ



The Pali Atthakatha in Roman Character Volume 35 Page 243. http://84000.org/tipitaka/read/attha_page.php?book=35&page=243&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=5041&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=5041&pagebreak=1#p243


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]