ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 251.

Samodhānesi tadā byaggho kāḷo ahosi sīho juṇho ahosi
pañhaṃ vissajjanakatāpaso pana ahameva ahosīti.
                    Mālutajātakaṃ sattamaṃ.
                     ------------
                     8 Matakabhattajātakaṃ
     evañce sattā jāneyyunti idaṃ satthā jetavane viharanto
matakabhattaṃ ārabbha kathesi.
     Tasmiṃ hi kāle manussā bahū ajeḷakādayo māretvā kālakate
ñātake uddissa matakabhattaṃ nāma denti. Bhikkhū te manusse
tathā karonte disvā satthāraṃ pucchiṃsu etarahi bhante manussā
bahū pāṇe jīvitakkhayaṃ pāpetvā matakabhattaṃ nāma denti atthi
nu kho ettha vuḍḍhīti. Satthā na bhikkhave matakabhattaṃ dassāmāti
katepi pāṇātipāte kāci vuḍḍhi nāma atthi pubbepi paṇḍitā
ākāse nisajja dhammaṃ desetvā ettha ādīnavaṃ kathetvā sakala-
jambūdīpavāsike etaṃ kammaṃ jahāpesuṃ idāni pana bhavasaṅkhepagatattā
puna pātubhūtanti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko tiṇṇaṃ
vedānaṃ pāragū disāpāmokkho ācariyo brāhmaṇo matakabhattaṃ
dassāmīti ekaṃ eḷakaṃ gāhāpetvā antevāsike āha tātā
idaṃ eḷakaṃ nadiṃ netvā nhāpetvā kaṇṭhe mālaṃ parikkhipitvā



The Pali Atthakatha in Roman Character Volume 35 Page 251. http://84000.org/tipitaka/read/attha_page.php?book=35&page=251&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=5206&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=5206&pagebreak=1#p251


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]