ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 254.

Jāneyyuṃ. Na pāṇo pāṇinaṃ haññeti paraṃ vaḍḍhento jātisambhave
vaḍḍhiṃ labhati pīḷento pīḷaṃ labhatīti jātisambhavassa dukkhavatthutāya dukkhabhāvaṃ
jānanto koci pāṇo aññaṃ pāṇinaṃ na haññe satto sattaṃ na haneyyāti
attho. Kiṃkāraṇā. Pāṇaghātī hi socatīti yasmā sāhatthikādīsu chasu
payogesu yenakenaci payogena parassa jīvitindriyupacchedanena pāṇaghātī
puggalo aṭṭhasu mahānirayesu soḷasasu ussadanirayesu nānappakārāya
tiracchānayoniyā pettivisaye asurakāyeti imesu catūsu apāyesu
mahādukkhaṃ anubhavamāno dīgharattaṃ antonijjhāyanalakkhaṇena sokena
socati. Yathā vāyaṃ eḷako maraṇabhayena soci evampi dīgharattaṃ
socatīti ñatvā na pāṇo pāṇinaṃ haññe koci pāṇātipātakammaṃ nāma
na kareyya mohena pana mūḷho avijjāya andhīkatāya idaṃ ādīnavaṃ
apassanto pāṇātipātaṃ karotīti.
     Evaṃ mahāsatto nirayabhayena tajjetvā dhammaṃ desesi.
Manussā taṃ dhammadesanaṃ sutvā nirayabhayena bhītā pāṇātipātā viramiṃsu.
Bodhisattopi dhammaṃ desetvā mahājanaṃ pañcasīlesu patiṭṭhāpetvā
yathākammaṅgato. Mahājanopi bodhisattassa ovāde ṭhatvā dānādīni
puññāni katvā devanagaraṃ pūresi.
     Satthā idaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ
samodhānesi bhikkhave ahantena samayena rukkhadevatā ahosinti.
                   Matakabhattajātakaṃ aṭṭhamaṃ.
                     -------------



The Pali Atthakatha in Roman Character Volume 35 Page 254. http://84000.org/tipitaka/read/attha_page.php?book=35&page=254&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=5268&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=5268&pagebreak=1#p254


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]