ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 263.

Taṃ sabbaṃ kuruṅgamigassa pāpakaṃ jātaṃ. Na me te ruccateti evaṃ
phalaṃ dadamānāya na me tava phalaṃ ruccati tiṭṭha tvaṃ ahaṃ aññattha
gamissāmīti agamāsi.
     Athassa luddako aṭṭake nisinnova sattiṃ khipitvā gaccha
viraddhodānimhi tanti āha. Bodhisatto nivattitvā ṭhitova āha ambho
purisa idānipi kiñcāpi maṃ viraddho aṭṭha pana mahāniraye soḷasa
ussadaniraye pañcavidhabandhanādīni ca kammakaraṇāni aviraddhoyevāsīti.
Evañca pana vatvā yathāruciṃ gato. Luddopi otaritvā yathāruciṃ gato.
     Satthāpi na bhikkhave devadatto idāneva mama vadhāya parisakkati
pubbepi parisakkatiyeva na ca pana maṃ vadhituṃ asakkhīti imaṃ dhammadesanaṃ
āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā aṭṭakaluddako
devadatto ahosi kuruṅgamigo pana ahamevāti.
                   Kuruṅgamigajātakaṃ paṭhamaṃ.
                      -----------



The Pali Atthakatha in Roman Character Volume 35 Page 263. http://84000.org/tipitaka/read/attha_page.php?book=35&page=263&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=5439&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=5439&pagebreak=1#p263


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]