ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 268.

Appamatto hohīti rājānaṃ pañcasu sīlesu patiṭṭhāpetvā setacchattaṃ
raññova puna adāsi. Rājā mahāsattassa dhammakathaṃ sutvā
sabbasattānaṃ abhayaṃ datvā bodhisattaṃ ādiṃ katvā sabbasunakhānaṃ
attano bhojanasadisameva niccabhattaṃ paṭṭhapetvā bodhisattassa ovāde
ṭhito yāvatāyukaṃ dānādīni puññāni karitvā kālaṃ katvā devaloke
uppajji. Kukkurovādo dasavassasahassāni pavattati. Bodhisattopi
yāvatāyukaṃ ṭhatvā yathākammaṃ gato.
     Satthā na bhikkhave tathāgato idāneva ñātakānaṃ atthaṃ
carati pubbepi cariyevāti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi tadā rājā ānando ahosi
avasesā parisā buddhaparisā kukkurapaṇḍito pana ahamevāti.
                    Kukkurajātakaṃ dutiyaṃ.
                      -----------
                    3 Bhojājānīyajātakaṃ
     api passena semānoti idaṃ satthā jetavane viharanto ekaṃ
ossaṭṭhaviriyaṃ bhikkhuṃ ārabbha kathesi.
     Tasmiṃ hi samaye satthā taṃ bhikkhuṃ āmantetvā bhikkhu
pubbepi paṇḍitā anāyatanepi viriyaṃ akaṃsu pahāraṃ laddhāpi neva
viriyaṃ ossajjiṃsūti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto



The Pali Atthakatha in Roman Character Volume 35 Page 268. http://84000.org/tipitaka/read/attha_page.php?book=35&page=268&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=5535&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=5535&pagebreak=1#p268


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]