ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 272.

Patiṭṭhāsi. Satthāpi imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā
jātakaṃ samodhānesi tadā rājā ānando ahosi assāroho
sārīputto bhojājānīyasindhavo pana ahameva ahosīti.
                  Bhojājānīyajātakaṃ tatiyaṃ.
                    --------------
                      4 Ājaññajātakaṃ
     yadā yadāti idaṃ satthā jetavane viharanto ossaṭṭhaviriyameva
bhikkhuṃ ārabbha kathesi.
     Taṃ pana bhikkhuṃ satthā āmantetvā bhikkhu pubbe paṇḍitā
anāyatanepi laddhappahārāpi hutvā viriyaṃ akaṃsūti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente purimanayeneva satta
rājāno nagaraṃ parivārayiṃsu. Atheko rathikayodho dve bhātikasindhave
rathe yojetvā nagarā nikkhamma cha balakoṭṭhake bhinditvā cha
rājāno aggahesi. Tasmiṃ khaṇe jeṭṭhakaasso pahāraṃ labhi.
Sārathiko rathaṃ pesento rājadvāraṃ āgantvā jeṭṭhakabhātikaṃ rathā
mocetvā sannāhaṃ sithilaṃ katvā ekena passena nipajjāpetvā
aññaṃ assaṃ sannayhituṃ āraddho. Bodhisatto taṃ disvā purimanayeneva
cintetvā sārathikaṃ pakkosāpetvā nipannakova imaṃ gāthamāha
         yadā yadā yattha yadā      yattha yattha yadā yadā
         ājañño kurute vegaṃ      hāyanti tattha vāḷavāti.



The Pali Atthakatha in Roman Character Volume 35 Page 272. http://84000.org/tipitaka/read/attha_page.php?book=35&page=272&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=5618&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=5618&pagebreak=1#p272


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]