ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 273.

      Tattha yadā yadāti pubbaṇhādīsu yasmiṃ yasmiṃ kāle. Yatthāti
yasmiṃ ṭhāne magge vā saṅgāmasīse vā. Yadāti yasmiṃ khaṇe.
Yattha yatthāti sattannaṃ balakoṭṭhakānaṃ vasena bahūsu yuddhamaṇḍalesu.
Yadā yadāti yasmiṃ yasmiṃ kāle pahāraṃ laddhakāle vā aladdhakāle vā.
Ājañño kurute veganti sārathissa cittarucitaṃ kāraṇaṃ ājānanasabhāvo
ājañño varasindhavo vegaṃ karoti vāyamati viriyaṃ ārabhati. Hāyanti
tattha vāḷavāti tasmiṃ vege kariyamāne itare vaḷavasaṅkhātā khaḷuṅkassā
hāyanti parihāyanti tasmā imasmiṃ rathe maññeva yojehīti āha.
     Sārathi bodhisattaṃ uṭṭhāpetvā yojetvā sattamaṃ balakoṭṭhakaṃ
bhinditvā sattamaṃ rājānaṃ ādāya rathaṃ pājento rājadvāraṃ āgantvā
sindhavaṃ mocesi. Bodhisatto ekena passena nipanno purimanayeneva
rañño ovādaṃ datvā nirujjhi. Rājā tassa sarīrakiccaṃ kāretvā
rathikassa sammānaṃ katvā dhammena samena rajjaṃ kāretvā yathākammaṅgato.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi.
Saccapariyosāne so bhikkhu arahatte patiṭṭhāsi. Satthā jātakaṃ
samodhānesi tadā rājā ānandatthero ahosi sārathi sārīputto
asso pana ahameva sammāsambuddhoti.
                   Ājaññajātakaṃ catutthaṃ.
                      ----------



The Pali Atthakatha in Roman Character Volume 35 Page 273. http://84000.org/tipitaka/read/attha_page.php?book=35&page=273&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=5638&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=5638&pagebreak=1#p273


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]