ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 279.

Jātakaṃ samodhānesi tadā maṅgalasso ayaṃ bhikkhu ahosi rājā
ānando paṇḍitaamacco pana ahameva ahosīti.
                    Tiṭṭhajātakaṃ pañcamaṃ.
                       ---------
                     6 Mahiḷāmukhajātakaṃ
     porāṇacorāna vaco nisammāti idaṃ satthā veḷuvane viharanto
devadattaṃ ārabbha kathesi.
     Devadatto ajātasattukumāraṃ pasādetvā lābhasakkāraṃ uppādesi.
Ajātasattukumāro devadattassa gayāsīse vihāraṃ kārāpetvā
nānaggarasehi tivassikagandhasālibhojanassa divase divase pañca
thālikasatāni abhihari. Lābhasakkāraṃ nissāya devadattassa parivāro
mahanto jāto. Devadatto parivārena saddhiṃ vihāreyeva hoti.
Tena samayena rājagahavāsikā dve sahāyā. Tesu eko satthu
santike pabbajito eko devadattassa santike pabbajito. Te
aññamaññaṃ tasmiṃ tasmiṃ ṭhānepi passanti vihāraṃ gantvāpi passantiyeva.
Athekadivasaṃ devadattassa nissitako itaraṃ āha āvuso kiṃ tvaṃ
devasikaṃ devasikaṃ sedehi muñcamānehi piṇḍāya carasi gayāsīse
vihāre nisīditvāva nānaggarasehi subhojanaṃ bhuñja evarūpo
pāyāso idha natthi kiṃ tvaṃ dukkhaṃ anubhosi kinte pātova
gayāsīsaṃ āgantvā sauttaribhaṅgaṃ yāguṃ pivitvā aṭṭhārasavidhaṃ



The Pali Atthakatha in Roman Character Volume 35 Page 279. http://84000.org/tipitaka/read/attha_page.php?book=35&page=279&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=5758&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=5758&pagebreak=1#p279


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]