ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 283.

     Tattha porāṇacorānanti purāṇacorānaṃ. Nisammāti sutvā
paṭhamaṃ corānaṃ vacanaṃ sutvāti attho. Mahiḷāmukhoti hatthinimukhena
sadisamukho. Athavā. Yathā mahiḷā purato olokiyamānā sobhati
na pacchato tathā sopi purato olokiyamāno sobhati tasmā
mahiḷāmukhotissa nāmaṃ akaṃsu. Pothayamānucārīti pothayanto mārento
anvacāri. Ayameva vā pāṭho. Susaññatānanti suṭṭhu saññatānaṃ
sīlavantānaṃ. Gajuttamoti uttamagajo maṅgalahatthī. Sabbaguṇesu
aṭṭhāti sabbesu porāṇakaguṇesu patiṭṭhitoti.
     Rājā tiracchānagatassāpi āsayaṃ jānātīti bodhisattassa mahantaṃ
yasaṃ adāsi. So yāvatāyukaṃ ṭhatvā saddhiṃ bodhisattena yathākammaṃ
gato.
     Satthā pubbepi tvaṃ bhikkhu diṭṭhadiṭṭheyeva bhaji corānaṃ
kathaṃ sutvā core bhaji dhammikānaṃ vacanaṃ sutvā dhammike bhajīti imaṃ
dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā
mahiḷāmukho vipakkhasevakabhikkhu ahosi rājā ānando amacco
pana ahameva sammāsambuddhoti.
                   Mahiḷāmukhajātakaṃ chaṭṭhaṃ.
                     ------------



The Pali Atthakatha in Roman Character Volume 35 Page 283. http://84000.org/tipitaka/read/attha_page.php?book=35&page=283&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=5840&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=5840&pagebreak=1#p283


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]