ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 290.

     Tattha manuññameva bhāseyyāti parena saddhiṃ bhāsamāno catudosavirahitaṃ
madhuraṃ manāpaṃ saṇhamudukaṃ piyavācameva bhāseyya. Garubhāraṃ udaddharīti
nandivisālo balibaddo amanāpaṃ bhāsamānassa bhāraṃ anuddharitvā pacchā
manāpaṃ piyavacanaṃ bhāsamānassa brāhmaṇassa garubhāraṃ udaddharitvā pāpesīti
attho. Tattha dakāro panettha byañjanasandhivasena padasandhikaroti.
     Iti satthā manuññameva bhāseyyāti imaṃ dhammadesanaṃ āharitvā
jātakaṃ samodhānesi tadā brāhmaṇo ānando ahosi nandivisālo
pana ahameva sammāsambuddhoti.
                  Nandivisālajātakaṃ aṭṭhamaṃ.
                    ---------------
                       9 Kaṇhajātakaṃ
     yato yato garu dhuranti idaṃ satthā jetavane viharanto yamakapāṭihāriyaṃ
ārabbha kathesi.
     Taṃ saddhiṃ devorohaṇena terasanipāte sarabhaṅgajātake āvibhavissati.
Sammāsambuddhe pana yamakapāṭihāriyaṃ katvā devaloke vasitvā
mahāpavāraṇāya saṅkassanagaradvāre oruyha mahantena parivārena
jetavanaṃ paviṭṭhe bhikkhū dhammasabhāyaṃ sannipatitvā āvuso tathāgato
nāma asamadhuro tena tathāgatena vūḷhadhuraṃ añño vahituṃ samattho nāma
natthi cha satthāro mayameva pāṭihāriyaṃ karissāma mayameva pāṭihāriyaṃ



The Pali Atthakatha in Roman Character Volume 35 Page 290. http://84000.org/tipitaka/read/attha_page.php?book=35&page=290&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=5981&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=5981&pagebreak=1#p290


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]