ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 294.

Nipātamattaṃ. Tadā kaṇhaṃ yuñjantīti attho. Yadā dhurañca
garu hoti maggo ca gambhīro tadā aññe balibadde apanetvā
kaṇhameva yuñjantīti vuttaṃ hoti. Svāssu taṃ vahate dhuranti
etthāpi assūti nipātamattameva. So taṃ dhuraṃ vahatīti attho.
     Evaṃ bhagavā tadā bhikkhave kaṇhova taṃ dhuraṃ vahatīti dassetvā
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā mahallikā uppalavaṇṇā
ahosi ayyikākāḷako pana ahamevāti.
                     Kaṇhajātakaṃ navamaṃ.
                      ----------
                      10 Muṇikajātakaṃ
     mā muṇikassāti idaṃ satthā jetavane viharanto thullakumārikappalobhanaṃ
ārabbha kathesi.
     Taṃ terasanipāte cullanāradakassapajātake āvibhavissati. Satthā
pana taṃ bhikkhuṃ saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti pucchi. Āma
bhanteti. Kiṃ nissāyāti. Thullakumārikappalobhanaṃ bhanteti.
Satthā na idāneva bhikkhu esā tava anatthakārikā pubbepi
tvaṃ imissā vivāhadivase jīvitakkhayaṃ patvā mahājanassa uttaribhaṅgabhāvaṃ
pattoti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
ekasmiṃ gāmake ekassa kuṭumbikassa gehe goyoniyaṃ nibbatti



The Pali Atthakatha in Roman Character Volume 35 Page 294. http://84000.org/tipitaka/read/attha_page.php?book=35&page=294&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=6063&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=6063&pagebreak=1#p294


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]