ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 296.

Ayañhi āturannāni bhuñjati. Āturannānīti maraṇabhojanāni.
Appossuko bhusaṅkhādāti tassa bhojane nirussukko hutvā attanā
laddhaṃ bhusaṅkhāda. Etaṃ dīghāyulakkhaṇanti etaṃ dīghāyubhāvassa
kāraṇaṃ.
     Tato nacirasseva te manussā āgamiṃsu. Muṇikaṃ ghātetvā
nānappakārehi paciṃsu. Bodhisatto cūḷalohitaṃ āha diṭṭho te
tāta muṇikoti. Diṭṭhaṃ me bhātika muṇikassa bhojanaphalaṃ etassa
bhattato sataguṇena sahassaguṇena amhākaṃ tiṇapalāsabhusamattameva
uttamañca anavajjañca dīghāyulakkhaṇañcāti.
     Satthā evaṃ kho tvaṃ bhikkhu pubbepi imaṃ kumārikaṃ nissāya
jīvitakkhayaṃ patvā mahājanassa uttaribhaṅgabhāvaṃ gatoti imaṃ dhammadesanaṃ
āharitvā saccāni pakāsesi. Saccapariyosāne ukkaṇṭhitabhikkhu
sotāpattiphale patiṭṭhāsi. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ
samodhānesi tadā muṇikasūkaro ukkaṇṭhitabhikkhu ahosi thullakumārikā
esāeva cūḷalohito ānando mahālohito pana ahamevāti.
                     Muṇikajātakaṃ dasamaṃ.
                    Kuruṅgavaggo tatiyo.
                     ------------



The Pali Atthakatha in Roman Character Volume 35 Page 296. http://84000.org/tipitaka/read/attha_page.php?book=35&page=296&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=6104&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=6104&pagebreak=1#p296


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]